________________
' त्स ' इति ताऽऽदिः सो
स्वोपज्ञ-लघुवृत्ति: ]
नः सः त्सोऽश्चः । १ । ३ । १८ ।
पदान्तस्थाभ्यां डनाभ्यां परस्य
सस्य
वा स्यात्,
अचः=
चाऽवयवश्चेत्
لسماء
सो न स्यात् ।
षड्त सीदन्ति, षट् सीदन्ति ।
t
भवान्त साधुः, भवान् साधुः ।
अश्व इति किम् ?
षट् श्रोतति, भवान् श्रोतति ॥ १८ ॥