________________
-
-
-
-
-
स्वोपन-लघुवृत्तिः ]
। ५३७ अव्ययीभाव इति किम् ?
सहयुध्वा ॥ १४६ ॥ ग्रन्थाऽन्ते । ३ । । । १४७ । एतद्वाच्युत्तरपदे : सहस्य अव्ययीभावे
सः स्यात् । सकलं ज्योतिषमधीते ॥ १४७ ॥ ... नाऽऽशिष्य-गो-वत्स-हले
।३।२। १४८। गवादिवर्जे उत्तरपदे . आशिषि गम्यायां सहस्य सो
न स्यात् । स्वस्ति गुरवे सहशिष्याय ।
आशिषीति किम् ? सपुत्रः ।