SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ # | हम शब्दानुशासनस्य सततम् - सन्ततम् । सहितम् - संहितम् ।। १३९ ॥ तुमश्र मनः - कामे | ३ । २ । १४० । तुम्-समोः मनसि कामे चोत्तरपदे लुक् स्यात् । भोक्तुमनाः, गन्तुकामः समनाः, सकामः ॥ १४० ॥ मांसस्यानडू - घञि पचि नवा । ३ । २ । १४१ । अनङ् घञः ते पचौ उत्तरपदे मांसस्य लुग्वा स्यात् । मांस्पचनम्, मांसपचनम् । मांस्पाकः, मांसपाकः ॥ १४१ ॥ दिक्शब्दात् तीरस्य तारः | ३ | २ | १४२ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy