SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञघुवृत्ति: ] तत्पुरुषे कद् स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः । स्वर इत्येव ? कुब्राह्मणः ।। १३० ।। रथ - वदे । ३ । २ । १३१ । रथे वदे चोत्तरपदे कोः कद् स्यात् । कद्रथः, कद्वदः ।। १३१ ॥ तृणे जातौ । ३ । २ । १३२ ॥ जातौ अर्थे [4 तृणे उत्तरपदे कोः कद् स्यात् । कत्तृणा रोहिषाख्या तृणजातिः ॥ १३२ ॥ कत् त्रिः । ३ । २ । १३३ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy