________________
खोपा-लघुवृत्तिः ]
अकारादौ क्विबन्ते
अश्चौ उत्तरपदे
तिरसस्तिरिः स्यात् । तिर्यङ् । अतीति किम् ? तिरश्वः ॥ १२४ ॥
नञ् अत् ।३।२।१२५॥ उत्तरपदे परे नञ् अः स्यात् ।
अ-चौरः पन्थाः । उत्तरपद इत्येव ? न भुङ्क्ते ॥ १२५ ॥
त्यादौ क्षेपे । ३ । २ । १२६ । त्यायन्ते पदे परे
निन्दायां गम्यमानायां नञ् अः स्यात् ।
अ-पचसि त्वं जाल्म ! । क्षेप इति किम् ?
न पचति चैत्रः ॥ १२६ ॥ नगो-प्राणिनि वा । ३।२ । १२७ ।