SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ - ५०। [ हैम-शब्दानुशासनस्यै मन्थौ-दन-सक्तु-बिन्दु-बनभार--हार--बीवध-गाहे वा ।३।२ । १०६ । एकूत्तरपदेषु उदकस्य उदो वा स्यात् । उदमन्थ:-उदकमन्थः । उदौदन:-उदकौदनः । उदसक्तुः उदकसक्तुः । उदबिन्दु -उदकबिन्दुः । उदवज्रः-उदकवज्रः । उदभार:-उदकभारः । उदहार:-उदकहारः । उदवीवधः-उदकवीवधः । उदगाहः-उदकगाहः ॥१०६ ॥ नाम्न्युत्तरपदस्य च ।३।२। १०७ । ३
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy