SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५१८ । हैम-शब्दानुशासनस्य शिरसः शीर्षन् । ३।२। १०१ । शिरसो ये प्रत्यये शीर्षन् स्यात् । शीर्षण्यः स्वरः, शीर्षण्यं तैलम् । य इत्येव ? शिरस्तः, शिरस्यति ॥ १०१ ॥ केशे वा ।३।२।१०३ । शिरसः केशविषये ये प्रत्यये ___ शीर्षन् वा स्यात् । शीर्षण्याः-शिरस्याः केशाः ॥ १०२ ॥ शीर्षः स्वरे तद्धिते ।३२। १०३ । शिरसः स्वरादौ तद्धिते ' शीर्षः स्यात् । हास्तिशीषिः, शीर्षिकः ॥ १०३ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy