SearchBrowseAboutContactDonate
Page Preview
Page 538
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] हृल्लासः, हृल्लेखः, हार्दम्, हृद्यः ॥ ९४ ॥ पद: पादस्याऽज्याऽऽति-गो-पहते । ३ । २ । ९५ । पादस्य अज्यादौ उत्तरपदे पदाजि:, पदातिः, पदः स्यात् । पदगः, पदोपहतः ॥ ९५॥ हिम-हति काषि-ये पद् । ३ । २ । ९६ । हिमादौ उत्तरपदे ये च प्रत्यये पादस्य पद्धिमम्, पद्धतिः, [ ५१५ पद् स्यात् । पत्काषी, पद्याः शर्कराः ॥ ९६ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy