SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] हविषीति किम् ? अष्टकपालम् । कपाल इति किम् ? अष्टपात्रं हविः ॥ ७३ ॥ गवि युक्ते । ३ । २ । ७४ । युक्तेऽर्थे गव्युत्तरपदे अष्टनो दीर्घः स्यात् । अष्टागवं शकटम् । युक्त इति किम् ? नाम्नि । ३ । २ । ७५ । अष्टनः उत्तरपदे Lok अष्टगुश्चैत्रः ॥ ७४ ॥ संज्ञायां दीर्घः स्यात् । अष्टापदः कैलाशः । नाम्नीति किम् ? अष्टदंष्ट्रः ॥ ७५ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy