SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ २८] [ हैमशब्दानुशासनस्य अवर्णस्येवर्णादिनैदोदरल् । १।२।६। अवर्णस्य __इ उ ऋ ल वर्णैः सह ' यथासङ्खयं एत् ओत् अर अल् इत्येते स्युः । देवेन्द्रः, तवेहा, मालेयम् , सेक्षते, तवोदकम् , तवोढा, तवर्षिः, तवरिः , महर्षिः, सर्कारः, तवल्कारः, सल्कारेण ॥६॥ ऋणे प्र-दशा-र्ण-वसन-कम्बलवत्सर-वत्सतरस्याऽऽर् । १ । २।७। प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy