________________
स्वोपज्ञ - लघुवृत्ति: ]
षष्ठ्याः
स्वसृ - पत्योः उत्तरपदयोः योनिसम्बन्धनिमित्तयोः
लुब् वा न स्यात् । होतुःस्वसा - होतृस्वसा । स्वसुः पतिः - स्वसृपतिः |
विद्या - योनिसम्बन्ध इत्येव ?
भर्तृस्वसा होतृपतिः ॥ ३८ ॥
,
आ द्वन्द्वे । ३ । २ । ३९ ।
विद्या - योनिसम्बधनिमित्तानां
ऋदन्तानां यो द्वन्द्वः
तस्मिन् सत्युत्तरपदे
पूर्वपदस्यात् स्यात् । होतापोतारौ मातापिरौ ।
[ ४८३
ऋतामित्येव ? गुरु-शिष्यो । विद्या - योनिसम्बन्ध इत्येव
कर्तृ - कारयितारौ ।। ३९ ॥ पुत्रे । ३ । २ । ४० ।