SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ soj [ हैम-शब्दानुशासनस्ये पुम्-जनुल् परस्य टो यथासंख्यं अनुजे. ऽन्धे चोत्तरपदे लुन् न स्यात, पुंसाऽनुजः, जनुषाऽन्धः । __ट इत्येव ? पुमनुजा ॥ १३ ॥ आत्मनः पूरणे । ३।२ । १४ । अस्मात् परस्य टः पूरणप्रत्ययान्ते उत्तरपदे लुब् न स्यात् । आत्मनाद्वितीयः, आत्मनापष्ठः ॥ १४ ॥ मनसश्चाऽऽज्ञायिनि ।३।। १५ । मनस आत्मनश्च परस्य ट आज्ञायिन्युत्तरपदे लुब् न स्यात् । मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी ॥१५॥ नाम्नि ।३।२।१६।।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy