SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४६४ ] आभिः सखीभिः- कुलैर्वा परस्परां - परस्परेण, अन्योऽन्यां - अन्योऽन्येन, हैम-शब्दानुशासनस्य अ- पुंसीति किम् ? इमे नराः परस्परं भोजयन्नि ॥ १ १ ॥ अम् अव्ययीभावस्याऽतो ऽपञ्चम्याः । ३ । २ । २ । अदन्तस्याऽम्ययीभावस्य त्यादेरम् स्यात्, उपकुम्मं इतरेतरां - इतरेतरेण, भोज्यते । अस्ति न तु पञ्चम्याः । उपकुम्मं देहि । अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy