SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ ४५८ ] [ हैम-शब्दानुशासनस्वे आहिताग्न्यादिषु ।३।१ । १५३ । एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् । आहिताग्निः, अग्न्याहितः । जातदन्तः, दन्तजातः ॥१५३ ॥ प्रहरणात् । ३ । १ । १५४ । प्रहरणार्थात् तान्तं बहुव्रीही वा प्राक् स्यात् । उद्यतासिः, अस्युद्यतः ॥ १५४ ॥ न सप्तमीन्द्वादिभ्यश्च ।।१।९५५/ इन्द्वादेः प्रहरणार्थाच्च सप्तम्यन्तं बहुव्रीहौ प्राक् न स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy