SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासन एषां विविधलिङ्गानां एकार्थः स्यात् । गङ्गाशोणम् , कुरु-कुरुक्षेत्रं, ___ मथुरा-पाटलिपुत्रम् । वि-लिङ्गानामिति किम् ? गङ्गायमुने ॥ १४२ ॥ पाव्यशूद्रस्य । ३। १ । १४३ । पात्राह-शूद्रवाचिनां स्वैर्द्वन्द्व एकार्थः स्यात् । तक्षायस्कारम् । पाव्येति किम् ? जनङ्गम-बुकसाः ॥ १४३ ।। गवाश्वादिः । ३ । १ । १४४ । अयं द्वन्द्व एकार्थः स्यात् । । गवाश्वम् , गवाविकम् ॥ १४४ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy