________________
[ हैम-शब्दानुशासन
एषां विविधलिङ्गानां
एकार्थः स्यात् । गङ्गाशोणम् , कुरु-कुरुक्षेत्रं,
___ मथुरा-पाटलिपुत्रम् । वि-लिङ्गानामिति किम् ?
गङ्गायमुने ॥ १४२ ॥ पाव्यशूद्रस्य । ३। १ । १४३ । पात्राह-शूद्रवाचिनां
स्वैर्द्वन्द्व
एकार्थः स्यात् । तक्षायस्कारम् । पाव्येति किम् ?
जनङ्गम-बुकसाः ॥ १४३ ।। गवाश्वादिः । ३ । १ । १४४ । अयं द्वन्द्व एकार्थः स्यात् । ।
गवाश्वम् , गवाविकम् ॥ १४४ ॥