SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुवृत्तिः ] 'लध्वक्षरादि' सूत्रे एकग्रहणाद् बहूनामपि । धव-खदिर-पलाशाः । चार्थं इति किम् ? वीप्सा-सहोक्तौ मा भूत् , ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? प्लश्च न्यग्रोधश्च वीक्ष्यताम् ॥११७।। एकशेषः समानामर्थेनैकः शेषः । ३।१।११८ । अर्थेन समानां समानार्थानां . सहोक्तो गम्यायां एकः शिष्यते, अर्थात् अन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्रो, कुटिलौ वा ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy