SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्तिः ] उपमेयवाचि एकाथै : उपमानवाचिभिः व्याघ्राद्यैः [ ४२९ साधारणधर्मानुक्तौ समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । पुरुषव्याघ्रः वसिंही । साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः, शूरः इति मा भूत् ॥ १०२ ॥ पूर्वाऽपर- प्रथम चरम - जघन्यसमान - मध्य-मध्यम- वीरम् । ३ । १ । १०३ । एतानि एकार्थानि नाम्ना परेण समासस्तत्पुरुषः कर्म्मधारयच स्युः । पूर्व पुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy