________________
[ हैम-शब्दानुशासनस्य
नाम्ना समासस्तत्पुरुषः
कर्मधारयश्व स्यात्, संज्ञायां तद्धिते च
विषयभूते उत्तरपदे च परतः । दक्षिणकोशला, पूर्वेषुकामशमी,
दक्षिणशालः । अधिकषाष्टिकः, उत्तरगवधनः
अधिकगवप्रियः ॥ ९८ ॥ संख्या समाहारे च द्विगुश्चानाम्न्ययम
।३।१ । ९९। संख्यावाचि परेण नाम्ना
समासस्तत्पुरुषः कर्मधारयश्च स्यात् ।