SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य नाम्ना समासस्तत्पुरुषः कर्मधारयश्व स्यात्, संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः । दक्षिणकोशला, पूर्वेषुकामशमी, दक्षिणशालः । अधिकषाष्टिकः, उत्तरगवधनः अधिकगवप्रियः ॥ ९८ ॥ संख्या समाहारे च द्विगुश्चानाम्न्ययम ।३।१ । ९९। संख्यावाचि परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy