SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४२४] [ हैम-शब्दानुशासनस्य विशेषणं विशेष्येणैकार्थ कर्मधारयश्च । ३ । १ । ९६ । भिन्नप्रवृत्ति-निमित्तयोः शब्दयोः एकस्मिन्नर्थे वृत्तिः= =रेकार्थ्य, तद्विशेषणवाचि विशेष्यवाचिना ऐकायें समासस्तत्पुरुषः ____ कर्मधारयश्च स्यात् । नीलोत्पलम् , खाकुण्टः, कुण्टखनः । एकार्थमिति किम् ? वृद्धस्योक्षा-वृद्धोक्षा ॥ ९६ ॥ पूर्वकाले-क-सर्व-जरत्-पुराणनव-केवलम् । ३।१ । ९७ ।।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy