________________
४२४] [ हैम-शब्दानुशासनस्य
विशेषणं विशेष्येणैकार्थ कर्मधारयश्च । ३ । १ । ९६ । भिन्नप्रवृत्ति-निमित्तयोः शब्दयोः एकस्मिन्नर्थे वृत्तिः=
=रेकार्थ्य, तद्विशेषणवाचि विशेष्यवाचिना
ऐकायें समासस्तत्पुरुषः
____ कर्मधारयश्च स्यात् । नीलोत्पलम् , खाकुण्टः,
कुण्टखनः । एकार्थमिति किम् ?
वृद्धस्योक्षा-वृद्धोक्षा ॥ ९६ ॥ पूर्वकाले-क-सर्व-जरत्-पुराणनव-केवलम् । ३।१ । ९७ ।।