________________
स्वोपक्ष-लघुवृत्तिः ]
[३८५
meas
उष्टमुखादयः । १।३।२३। एते बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रमुखमिव मुखमस्य
उष्ट्रमुखः, वृषस्कन्धः ॥ २३ ॥ सहस्तेन । ३ । १ । २४ । तेनेति तृतीयान्तेन सहोऽन्यपदार्थे
समस्यते,
स च बहुव्रीहिः । स-पुत्र आगतः, स-कर्मकः ॥ २४ ॥ दिशो रूढ्याऽन्तराले । ३ । १ । २५ । रूढ्या दिग्बाचि नाम रूढ्यैव दिगवाचिना सह अन्तराले अन्यपदार्थे वाच्ये समासो बहुव्रीहिः स्यात् ,
दक्षिणपूर्वा दिक् । रूट्येति किम् ? ऐन्द्रयाश्च कौबेर्याश्च
दिशोर्यदन्तरालमिति ॥ २५ ॥