SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ १८२ ) [ हैम-शब्दानुशासनस्य - - - - नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्रः पचति ॥ १८ ॥ बहुव्रीहिःसुज् वाऽर्थे सङ्ख्या सङ्ख्येये सङख्यया बडुव्रीहिः । ३।१ । १९ । सुजों वारो, वार्थो विकल्पः, संशयो वा, तवृत्ति संख्यावाचि नाम संख्येयार्थन संख्यानाम्ना सह ऐकायें समासो बहुव्रीहिश्च स्यात् । द्वि-दशाः, द्वित्राः । संख्येति किम् ? गावो वा दश वा ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy