SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ % D स्वोपक्ष-लघुवृत्तिः स्वाम्ये गम्ये अधीत्यव्ययं कृयोगे गतिर्वा स्यात् । चैत्रं ग्रामेऽधिकृत्य अधिकृत्वा वा गतः । स्वाम्य इति किम् ? ___ ग्राममधिकृत्वा-उद्दिश्येत्यर्थः ॥ १३ ॥ साक्षादादिश्च्च्य र्थे । ३। १ । १४ । एते च्व्यर्थवृत्तयः __ गतयो वा स्युः । साक्षात्कृत्य-साक्षात्कृत्वा । - मिथ्याकृत्य-मिथ्याकृत्वा ॥ १४ ॥ नित्यं हस्ते-पाणावुद्वाहे ।३।१।१५। एतौ अव्ययौ उद्वाहे गम्ये नित्यं कृग्योगे गती स्याताम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy