________________
३१२)
[ हैम-शब्दानुशासनस्य अशिसमासादिवर्जनं किम् ? अर्द्धपिप्पली, बहुश्रेयसी ना ॥९६ ॥
क्लीबे । २ । ४ । ९७ ॥ नपुंसकवृत्तेः स्वरान्तस्य
नाम्नो
इस्वः स्यात् । कीकालपम् , अति-नु कुलम् ॥ ९७ ॥ वेदृतोऽनव्यय-वृदीच्-डी-युवः
पदे । २ । ४ । ९८ ॥ ईदतोः ____ उत्तरपदे परे
ह्रस्वो वा स्यात् । न चेत्तौ . अव्ययौ
वृतौ
ड्यो