SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३५४ ] [ हेम-शब्दानुशासनस्य प्या पुत्र-प्रत्योः केवलयोरीच् तत्पुरुषे । २ । ४ । ८३ । मुख्याऽऽवन्तस्य ध्यः पुत्र-पत्योः केवलयोः परयोः तत्पुरुष समासे ईच् स्यात् । कारीषगन्धीपुत्रः, कारीषगन्धीपतिः । "प्येति किम् ? इभ्यापुत्रः । केवलयोः इति किम् ? कारीषगन्ध्यापुत्रकुलम् ॥ ८३॥ बन्धौ बहुव्रीहौ । २।४ । ८४ । मुख्याऽऽबन्तस्य ष्यो बन्धौ केवले परे बहुव्रीहौ ईच् स्यात् । कारीषगन्धीबन्धुः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy