SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३३० ] [ हैम-शब्दानुशासनस्य प वी-पटुः । विभ्वी-विभुः । स्वरात् इति तिम् ? पाण्डुभूमिः । गुणात् इति किम् ? आखुः स्त्री । अ-खरोरिति किम् ? ' खरुरियम् ॥ ३५ ॥ श्येतै-त-हरित-भरित-रोहिताद् वर्णात्तो नश्च । २।४ । ३६ । एभ्यो वर्णवाचिभ्यः स्त्रियां डीर्वा स्यात् , तद्योगे तो न च । श्येनी-श्येता, एनी-एता, हरिणी-हरिता । भरिणी-भरिता, ____ रोहिणी-रोहिता । वर्णात् इति किम् ? श्येता, एता ॥ ३६॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy