________________
स्वोपज्ञ - लघुवृत्ति: ]
संख्यादेः
हायनान्ताद् बहुव्रीहेः स्त्रियां ङीः स्थात्,
वयसि गम्ये ।
त्रिहायणी, चतुर्हायणी वडवा |
वयसि इति किम् ?
दाम्नः । २ । ४ । १० ।
संख्यादेः
चतुर्हायना शाला ॥ ९॥
दामन्नन्ताद्
द्विदाम्नी ।
बहुव्रीहेः
स्त्रियां ङीः स्यात् ।
संख्यादेः इत्येव ?
[ ३१०
उद्यामानं पश्य ॥ १० ॥
अनो वा । २ । ४ । ११ ।