________________
-
-
-
स्वोपक्ष-लघुवृत्तिः। सहते ।
आदेः इत्येव ? लपति । ष्टयादिवर्जनं किम् ? ष्टयायति, ष्ठीव्यति,
वष्कते ॥९८ ॥ ऋ-र ल-लं कृपोऽकृपीटादिषु । २।३। ९९ ।
कृपः
ऋत लत् , रस्य य ल
स्यात्,
न तु कृपीटादिविषयस्य । क्लप्यते-क्लुप्तः,
कल्पते-कल्पयति । अ-कृपीटादिष्विति किम् !
कृपीट:-कृपाणः ॥ ९९ ॥