SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३९६- ] [ हैम-शब्दानुशासनस्थं चेद् युवन - पक्वाहन्सम्बन्धी न स्यात् । व्रीहिवापिणौ - त्रीहिवापिनौ । माषवापाणि- माषवापानि । व्रीहिवापेण- त्रीहिवापेन । युवादिवर्जनं किम् ? आर्ययूना, प्रपक्वानि, दीर्घाह्नी शरत् ॥ ७५ ॥ कवकस्वरवति । २ । ३ । ७६ । पूर्वपदस्थाद्रादेः परस्य कवर्गवति एकस्वरवति च उत्तरपदे सति उत्तरपदान्तस्य नागमस्य स्यादेश्व नो णू स्यात, न चेदसौ पक्वस्य । स्वर्गकामिणी, वृपगामिणौ । ब्रह्मणौ, यूषपाणि । अपक्वस्येत्येव, क्षीरपक्वेन ॥ ७६ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy