________________
३९५ )
[ हैम-शब्दानुशासनस्य
-
ग्रामाग्रात् नियः । २ । ३ । ७१ । आभ्यां परस्य नियो ण् स्यात ।
__ ग्रामणीः, अग्रणीः ॥ ७१ ।। वाह्याद वाहनस्य । २।३।७२ । वाद्यवाचिनो रोदिमतः : पूर्वपदात् परस्य वाहनस्य
नो ण स्यात । इक्षुवाहणम् । वाह्यात् इति किम् ?
सुरवाहनम् ॥ ७२ ॥ अतोऽहस्य । २।३। ७३। रादिमतः अदन्तात् पूर्वपदात् परस्य अह्नस्य नो स्यात ।
पूर्वाह्नः ।