SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ २९२ ) [ हैम-शब्दानुशासनस्थ खदिरवणम् , कार्यवणम् , आग्नवणम् , शरवणम् , इक्षुवणम् , प्लक्षवणम् , पीयूक्षावणम् ॥६६॥ द्वि-त्रिस्वरौषधि-वृक्षेच्यो नवाऽनिरिकादिन्यः । २।३।६७ । द्वि-स्वरेभ्यस्त्रिस्वरेभ्यश्च इरिकादिवर्जेभ्य ओषधि-वृक्षवाचिभ्यः परस्य वनस्य नो ण वा स्यात । दुर्वावणम्-दुर्वावनम् । माषवणम्-माषवनम् । नीवारवणम्-नीवारवनम् । वृक्षाशिवणम्-शिग्रुवनम् । शिरीषवणम्-शिरीषवनम् । इरिकादिवर्जनं किम् ? इरिकावनम् ॥ ६७॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy