SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८० । । हैम-शब्दानुशासनस्य व्यवात् स्वनोऽशने । ।३। ४३ । वेः अवाच्च उपसर्गात् परस्य स्वनः सः अशने-भोजने द्वित्वेऽप्यटयपि षु स्यात् । विष्षणति, अवष्वणति, विषष्वाण, अवषष्वाण, व्यवणत्, अवाध्वणन्, ___ व्यषिष्वणत्, अवापिण्वणत् । अशन इति किम् ? विस्वनति मृदङ्गः ॥४३॥ सदोऽ-प्रतेः परोक्षायां त्वादेः । २।३ । ४४ । प्रतिव|पसर्गस्थन्नाम्यादेः परस्य सदः सो द्वित्वेऽप्यट्यपि ष् स्यात् ,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy