________________
२८० ।
। हैम-शब्दानुशासनस्य
व्यवात् स्वनोऽशने । ।३। ४३ । वेः अवाच्च उपसर्गात् परस्य स्वनः सः
अशने-भोजने द्वित्वेऽप्यटयपि
षु स्यात् । विष्षणति, अवष्वणति, विषष्वाण, अवषष्वाण,
व्यवणत्, अवाध्वणन्,
___ व्यषिष्वणत्, अवापिण्वणत् । अशन इति किम् ?
विस्वनति मृदङ्गः ॥४३॥ सदोऽ-प्रतेः परोक्षायां
त्वादेः । २।३ । ४४ । प्रतिव|पसर्गस्थन्नाम्यादेः परस्य सदः सो द्वित्वेऽप्यट्यपि
ष् स्यात् ,