SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५२ ] [ हैम-शब्दानुशासनस्य धनेन हेतुना, धनाय हेतवे, धनाद्धेतोः, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्ताऽऽदिभिरपि ॥ ११८ ॥ सर्वादेः सर्वाः । २ । २ । ११९ । हेत्वर्थे : युक्तात् सर्वादेः सर्वाः विभक्तयः स्युः । का हेतु:, कं हेतुम्, केन हेतुना, कस्मै हेतवे, कस्माद्धेतोः कस्य हेतोः, कस्मिन् हेतौ वा याति ॥ ११९ ॥ अ- सवारादर्थात् टा ङसि - य-म् । २ । २ । १२० । अ - सच्चssवाचिनो दूरार्थादन्तिकार्थाच्च टा - ङसि - ड्रूय -मः स्युः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy