SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] गवीधुमतः सांकाश्यं चत्वारि योजनानि - चतुर्षु वा योजनेषु । [ ૨૪૭ गत इति किम् ? दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भूत् । गम्य इति किम् ? गतप्रयोगे माभूत् । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ? अद्य चतुर्षु गव्यृतेषु भोजनम् ||१०७|| षष्ठी वाऽनादरे । २ । २ । १०८ । यद्भावो भावलक्षणं तद्वृत्तेरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य -रुदति लोके वा प्रात्राजीत् ॥ १०८ ॥ सप्तमी चाऽविभागे निर्द्धारणे । २ । २ । १०९ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy