SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: । अर्चायामिति किम् ? निपुणो मैत्रो मातुः ( मातैवैनं निपुणं मन्यत इत्यर्थः ) अ - प्रत्यादावित्येव ? निपुणो मैत्रो मातरं प्रति - परिअनु - अभि वा ॥ १०६ ॥ स्वेशेऽधिना । २ । २ । १०४ । स्वे = ईशितव्ये ईशे च वर्त्तमानात् अधिना युक्तात् सप्तमी स्यात् । | v अधि - मगधेषु श्रेणिकः, अधि-श्रेणिके मगधाः ॥ १०४ ॥ उपेनाऽधिकिनि । २ । २ । १०५ । उपेन युक्तात् अधिकिवाचिनः सप्तमी स्यात् । उपखायीं द्रोणः ॥ १०५ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy