________________
स्वोपज्ञ - लघुवृत्ति: ]
खलर्थ:ईषत्करः कटो भवता, सुज्ञानं तत्त्वं त्वया ॥ ९० ॥ क्तयोरसदाधारे । २ । २ । ९१ ।
[ २३९
सतो=वर्त्तमानादाधारात् च अन्यत्रार्थे यो क्तक्तवतू तयोः कर्म - कर्त्रा : षष्ठी न स्यात् ।
कटः कृतो मैत्रेण,
ग्रामं गतवान्
अ - सदाधार इति किम् ? राज्ञां पूजितः,
इदं सक्तूनां पीतम् ॥ ९१ ॥ वा क्लीबे । २ । २ । ९२ ।
क्लीवे विहितस्य तस्य कर्त्तरि षष्ठी वा स्यात् । मयूरस्य मयूरेण वा नृत्तम् ||१२||