SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २१८ । । हैम-शब्दानुशासनस्य - तत्सन्नियोगे च दाम आत्मनेपदम् । दास्या सम्प्रयच्छते कामुकः । अधर्म्य इति किम् ? पन्य संप्रयच्छति ॥ ५२ ॥ चतुर्थी । २ । २ । ५३ । संप्रदाने वर्तमानात् एक-द्वि-बहौ यथासंख्य डे-भ्यां-भ्यस-लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते, पत्ये शेते ॥५३॥ तादर्से । २।२। ५४ । तस्मै इदं तदर्थम् तद्भावे सम्बन्धविशेषे द्योत्ये चतुर्थी स्यात् । यूपाय दारु, रन्धनाय स्थाली ॥ ५४ ।।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy