SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २१४ 1 [ हैम-शब्दानुशासनस्य सहार्थे । २ । २ । ४५ । सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नः तृतीया स्यात् । पुत्रेण सहागतः स्थूलो-गोमान् ब्राह्मणो वा । एकेनापि सुपुत्रेण, सिंही स्वपीति निर्भयम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥१॥ ॥४५॥ यभेदैस्तद्वदाख्या । २ । २ । ४६ । यस्य भेदिनो भेदैः प्रकारैः तद्वतोऽर्थस्य आख्या निर्देशः स्यात् तद्वाचिनः तृतीया स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy