________________
-
-
श्रीसिद्ध-हेम-व्याकरणप्रणेत
कलिकालसर्वज्ञ
-
स्तुतिः
भ्रातः ! संवृणु पाणिनिप्रलपितं कातन्त्रकन्था वृथा, मा कार्षीः कटुशाकटायनवचः क्षुद्रेण चान्द्रेण किम् ? । किं कण्ठाभरणादिभिर्षठरयस्यात्मानमन्यैरपि; श्रूयन्ते यदि तावदर्थमधुरा श्रीसिद्धहेमोक्तयः ॥ १ ॥
ॐॐॐ
श्रीहेमचन्द्रः कविकालिदासं, सर्वज्ञकल्पः कविचक्रवर्ती। योगे च पातञ्जलयोगसूत्रं; ज्ञानात् मुनीन्द्रोऽप्यधरीचकार ॥२॥