SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २०६ ] कटे आस्ते, स्थाल्यां तण्डुलान् पचति ॥ ३० ॥ नाम्नः प्रथमैक- द्वि-बहौ । २ । २ । ३१ एक - द्वि- हौ अर्थमात्रे वर्त्तमानात् नाम्नः परा [ हैम-शब्दानुशासनस्य यथासंख्यं सि - औ - जसलक्षणा प्रथमा स्यात् । डित्थः, गौः, शुक्रः कारकः, दण्डी ॥ ३१ ॥ आमन्त्र्ये । २ । २ । ३२ । उामन्त्र्याऽथंवृत्तेः नाम्नः प्रथमा स्यात् । हे देव ! | आमन्त्र्य इति किम् ? राजा भव ।। ३२ ।।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy