SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०३ [ हैम-शब्दानुशासनेस्ये अकर्म चेति किम् ? ___ मासमास्यते । अकर्मणामिति किम् ? रात्रौ उद्देशोऽधीतः ॥ २३॥ साधकतमं करणम् । २ । २ । २४ । क्रियायां प्रकृष्टोपकारकं करणं स्यात् । दानेन भोगानाप्नोति ॥ २४ ॥ कर्माभिप्रेयः संप्रदानम् । २।२।२५। कर्मणो व्याप्येन क्रियया वा अभिप्रेयते सः सम्प्रदानं स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy