________________
२०३
[ हैम-शब्दानुशासनेस्ये
अकर्म चेति किम् ? ___ मासमास्यते । अकर्मणामिति किम् ?
रात्रौ उद्देशोऽधीतः ॥ २३॥ साधकतमं करणम् । २ । २ । २४ । क्रियायां प्रकृष्टोपकारकं करणं स्यात् ।
दानेन भोगानाप्नोति ॥ २४ ॥ कर्माभिप्रेयः संप्रदानम् । २।२।२५। कर्मणो
व्याप्येन क्रियया वा
अभिप्रेयते
सः
सम्प्रदानं स्यात् ।