SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९२] [ हैम-शब्दानुशासनस्य गत्यर्थादीनां इति किम् ? पाचयत्योदनं चैत्रेण मैत्रः न्यादिवर्जनं किम् ? नाययति भारं चैत्रेण, खादयत्यपूपं मैत्रेण, आदयत्योदनं सुतेन, ह्वाययति चैत्र मैत्रेण, शब्दाययति बटुं मैत्रेण, क्रन्दयति मैत्रं चैत्रेण ॥५॥ भक्षेहिसायाम् ।२।२।६। भक्षेः हिंसार्थस्यैव अणिकर्ता णौ कर्म स्यात । भक्षयति सस्यं बलीवर्दान् मैत्रः । हिंसायाम् इति किम् ? भक्षयति पिण्डी शिशुना ॥६॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy