________________
१९० ]
कटं करोति, काष्ठं दहति, ग्रामं याति ॥ ३ ॥ वाऽकर्मणामणिक्कर्त्ता णौ । २ । २ । ४ । अविवक्षितकर्मणां धातूनां
णिगः प्राग् यः कर्त्ता
सः
[ हैम-शब्दानुशासनस्य
णिगि सति
कर्म वा स्यात् । पचति चैत्रः.
तं प्रेरयति= पाचयति चैत्रं चैत्रेण वा ( मैत्रः) ॥४॥ गति - बोधा --ऽऽहारार्थ - शब्दकर्म - नित्याऽकर्मणाम-नी-खाद्य-दि-ह्वा
शब्दाय क्रन्दाम् । २ । २ । ५ । गतिः= देशान्तरप्राप्तिः ।