SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १९० ] कटं करोति, काष्ठं दहति, ग्रामं याति ॥ ३ ॥ वाऽकर्मणामणिक्कर्त्ता णौ । २ । २ । ४ । अविवक्षितकर्मणां धातूनां णिगः प्राग् यः कर्त्ता सः [ हैम-शब्दानुशासनस्य णिगि सति कर्म वा स्यात् । पचति चैत्रः. तं प्रेरयति= पाचयति चैत्रं चैत्रेण वा ( मैत्रः) ॥४॥ गति - बोधा --ऽऽहारार्थ - शब्दकर्म - नित्याऽकर्मणाम-नी-खाद्य-दि-ह्वा शब्दाय क्रन्दाम् । २ । २ । ५ । गतिः= देशान्तरप्राप्तिः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy