SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १८४ - [ हैम-शब्दानुशासनस्य औक्ष्णः, ताक्ष्णः, भ्रौणनः, धार्तराज्ञः ॥ ११० ॥ न व-मऽन्त-संयोगात् ।२।१ । १११ । वान्तात् मान्ताच संयोगात् परस्य अनः अस्य लुग न स्यात् । पर्वणा, कर्मणी ॥ १११ ॥ हनो हो नः । २ । १ । ११२ । हन्तेह्रौं नः स्यात् । भ्रूणनी, नन्ति । ह्न इति किम् ? वृत्रहणौ ॥ ११२ ॥ लुगस्यादेत्यपदे । २ । १ । ११३ । अ-पदादौ अकारे एकारे च परे अस्य लुक् स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy