________________
१८४
-
[ हैम-शब्दानुशासनस्य औक्ष्णः, ताक्ष्णः,
भ्रौणनः, धार्तराज्ञः ॥ ११० ॥ न व-मऽन्त-संयोगात् ।२।१ । १११ । वान्तात् मान्ताच संयोगात् परस्य अनः अस्य लुग न स्यात् ।
पर्वणा, कर्मणी ॥ १११ ॥ हनो हो नः । २ । १ । ११२ । हन्तेह्रौं नः स्यात् ।
भ्रूणनी, नन्ति । ह्न इति किम् ? वृत्रहणौ ॥ ११२ ॥ लुगस्यादेत्यपदे । २ । १ । ११३ । अ-पदादौ अकारे एकारे च परे अस्य
लुक् स्यात् ।