SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ-लघुवृत्तिः ] मास-निशाऽऽसनस्य शलादौ लुग वा । २ । १ । १०० । शसादौ स्यादौ एषां लुग वा स्यात् । मास:-मासान् । निशः-निशाः । आसनि-आसने ॥ १० ॥ दन्त-पाद-नासिक-हृदयाऽमृग्यूषोदक-दो-र्यक-च्छकृतो दत्-पन्नस्हृद-सन्-यूष-न्नुदन्-दोषन्-यक छकन् वा । २ । १ । १०१ । शसादौ स्यादौ दन्तादीनां यथासंख्यं दत् इत्यादयो वा स्युः । दतः, दन्तान् । पदः, पादान् । नसा, नासिकया । हृदि, हृदये ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy