SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ - -- स्योपक्ष-लघुवृत्तिः ] वसुमिच्छन्तौ वस्वौ । स्यादौ इति किम् ? लुलुवुः ॥५७॥ क्विब-वृत्ते-रसुधियस्तौ । २।१।५८ । क्विबन्तेनैव या वृत्तिः समासः, तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोः इवर्णोवर्णस्य स्वरादौ स्यादौ परे य-व् इत्येतो स्याताम् । उन्न्यौ, ग्रामण्यो, - सुल्वः, खलप्वः । क्विब् इति किम् ? परमौ नियो=परमनियो । वृत्तेः इति किम् ? नियो कुलस्य । अ-सुधिय इति किम् ? - सुधियः ॥५८॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy