SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ । हैम-शब्दानुशासनस्य स्वरादौ प्रत्यये परे यथासंख्यं ___ इयुवौ स्याताम् । नियो, लुवो, अधीयते, लुलुवुः । प्रत्यये इति किम् ? न्यर्थः, ल्वर्थः, नयनम् , नायक इत्यादौ परत्वाद् गुण-वृद्धी ॥ ५० ॥ इणः । २। १ । ५१ । इणः धातोः स्वरादौ प्रत्यये परे इय् स्यात् , याऽपवादः । _ईयतुः ईयुः ॥५१॥ संयोगात् । २ । १ । ५२ ।। धातोः इवर्णोवर्णयोः संयोगात् परयोः
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy