________________
स्वोपक्ष-लघुवृत्तिः ]
[ १२५ क्रोष्टा, क्रोष्टारौ । पुंसीति किम् ?
कृशक्रोष्ट्रनि वनानि ॥ ९१ ॥ टाऽऽदौ स्वरे वा । १।४ । ९२ । टाऽऽदौ स्वराऽऽदौ परे क्रुशः
तुनः
तृज् वा स्यात् ,
पुंसि । क्रोष्ट्रा, क्रोष्टुना क्रोष्ट्रोः, क्रोष्ट्वोः ॥ ९२॥
स्त्रियाम् । १।४। ९३ । क्रुशः परस्य तुनः स्त्रीवृत्तेः
तृच् स्यात्,