SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ - स्वीपश-लघुवृत्तिः 1 दण्डीनि, स्रग्वीणि, दण्डी, स्त्रग्वी, भ्रूणहानि, भ्रूणहा, बहुपूषाणि, पूषा, स्वर्यमाणि, अर्यमा । शि-स्योरेदेति किम् ? दण्डिनौ, वृत्रहणौ, पूषणौ, अर्यमणौ ॥ ८७॥ अपः । १।४। ८८ । अपः स्वरस्य शेषे धुटि परे दीर्घः स्यात् । ____ आपः, स्वापौ ॥ ८८ ॥ नि वा ।१।४। ८९। अपः स्वरस्य नागमे सति धुटि परे दीर्घो वा स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy