SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्ति: । । ११ सखायौ, सखायः, सखायम् । इत इति किम् ? सख्यौ स्त्रियौ । अशाविति किम् ? अतिसखीनि । शेष इत्येव ? हे सखे ! ॥८३॥ ऋदुशनस्-पुरुदंशो-ऽनेहसश्च सेर्डाः । १।४। ८४ । ऋदन्तात् उशनसादेः सख्युरितश्च परस्य शेषस्य डाः स्यात् । पिता, अतिपिता, कर्ता, उशना, पुरुदंशा, अनेहा सखा ॥८४॥ नि दीर्घः । १।४ । ८५। शेषे धुटि परे यो नः __ ततस्मिन परे स्वरस्य दीर्घः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy