________________
स्वोपश-लघुवृत्ति: 1
औरीः । १ । ४ । ५६ ।
नपुंसकस्य औ: ईः स्यात् । कुण्डे । पयसी ॥ ५६ ॥ अतः स्यमोऽम् । १ । ४ । ५७ ।
अदन्तस्य नपुंसकस्य स्यमोः
१०९
अम् स्यात् ।
कुण्डम्, हे कुण्ड ! ॥ ५७ ॥ पञ्चतोऽन्यादेरनेकतरस्य दः । १ । ४ । ५८ ।
पञ्चपरिमाणस्य
नपुंसकस्य अन्यादेः
स्यमोदः स्यात् एकतरवर्जम् ।
अन्यत्, अन्यतरत्, इतरत् ,
कतरत्, कतमत् ।
अनेकतरस्येति किम् ? एकतरम् ||५८ ||